OHM ॐ AUM-SIVOHM
More then 11-Million Views
(Move to ...)
INDEX
Pusatakalaya-Library-Gujarati Book
Gita
Gyaneshvari Gita
Ramayan-Rahasya
Ram Charit Manas
Shrimad Bhagvat-Gujarati-As It Is-Index Page-શ્રીમદ ભાગવત મૂળ-રૂપે-અનુક્રમણિકા
Bhagvat Rahsya-Gujarati-ભાગવત રહસ્ય
Yog-Vaasishth
RajYog
Mahabharat
Contact
Hindi Section-Sivohm
Interesting Video
▼
Apr 25, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-798
›
અધ્યાય-૧૪૩-કર્ણે કહેલાં અપશુકનો II संजय उवाच II केशवस्य तु तद्वाक्यं कर्णः श्रुत्वाहित शुभं I अब्रवीदभिसंपूज्य कृष्णं तं मधुसूदन II १ II...
Apr 24, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-797
›
અધ્યાય-૧૪૨-શ્રીકૃષ્ણનાં વાક્ય II संजय उवाच II कर्णस्य वचनं श्रुत्वा केशवः परवीरहा I उवाच प्रहसन्वाक्यं स्मितपुर्वमिदं यथा II १ II સંજયે ...
Apr 23, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-796
›
અધ્યાય-૧૪૧-કર્ણનો પ્રત્યુત્તર II कर्ण उवाच II असंशयं सौह्यादान्मे प्रणयाच्चात्थ केशव I सख्येन चैव वार्ष्णेय श्रेयस्काम तयैव च II १ II કર...
Apr 22, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-795
›
અધ્યાય-૧૪૦-શ્રીકૃષ્ણે કર્ણને સમજાવવાનો પ્રયત્ન કર્યો II धृतराष्ट्र उवाच II राजपुत्रै: परिवृतस्तथा मृत्यैश्च संजय I उपारोप्य रथे कर्णे नि...
Apr 21, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-794
›
અધ્યાય-૧૩૮-ભીષ્મ તથા દ્રોણનો,દુર્યોધનને ફરીથી ઉપદેશ II वैशंपायन उवाच II कुंत्यास्तु वचनं श्रुत्वा भीष्मद्रौणो महारथौ I दुर्योधनमिदं वा...
Apr 20, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-793
›
અધ્યાય-૧૩૭-કુંતીનો પુત્રોને સંદેશો II कुन्त्युवाच II अर्जुनं केशव बुयास्त्वयि जाते स्म सूतके I उपोपविष्टा नारिभिराश्रमे परिवारिता II १ II...
‹
›
Home
View web version