OHM ॐ AUM-SIVOHM
More then 12-Million Views
(Move to ...)
INDEX
Pusatakalaya-Library-Gujarati Book
Gita
Gyaneshvari Gita
Ramayan-Rahasya
Ram Charit Manas
Shrimad Bhagvat-Gujarati-As It Is-Index Page-શ્રીમદ ભાગવત મૂળ-રૂપે-અનુક્રમણિકા
Bhagvat Rahsya-Gujarati-ભાગવત રહસ્ય
Yog-Vaasishth
RajYog
Mahabharat
Contact
Hindi Section-Sivohm
Interesting Video
▼
Jul 25, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-877
›
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥१५॥ नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्...
Jul 24, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-876
›
અધ્યાય-૨૬-સાંખ્યયોગ संजय उवाच--तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥१॥ સંજય કહે છે-આંખમાં આંસુ અને હ...
Jul 23, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-875
›
निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥३१॥ न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्य...
Jul 22, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-874
›
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१५॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेव...
Jul 21, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-873
›
અધ્યાય-૨૫-અર્જુનવિષાદ યોગ(શ્રીમદ ભગવદ્ ગીતા) II नीलकंठ II प्रणम्य भगवत्पादान श्रीधरादिश्च सदगुरून I संप्रदायानुसारेण गीताव्याख्यां समारभे ...
Jul 20, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-872
›
અધ્યાય-૨૪-ધૃતરાષ્ટ્ર અને સંજયનો સંવાદ II धृतराष्ट्र उवाच II केषां प्रद्रष्टास्त्रत्राग्रे योधा युध्यंति संजय I उदग्रमनसः के वा के वा दीन...
‹
›
Home
View web version